The Sanskrit Reader Companion

Show Summary of Solutions

Input: yā tapoviśeṣapariśaṅkitasya sukumārampraharaṇam mahendrasyapratyādeśaḥ rūpagarvitāyāḥ śriyaḥ alaṅkāraḥ svargasyasānaḥ priyasakhyurvaśī kuberabhavanāt pratinivartamānāsamāpattidṛṣṭena keśinādānavenacitralekhādvitīyā_bandigrāhaṅgṛhītā

Sentence: या तपोविशेषपरिशङ्कितस्य सुकुमारम्प्रहरणम् महेन्द्रस्यप्रत्यादेशः रूपगर्वितायाः श्रियः अलङ्कारः स्वर्गस्यसानः प्रियसख्युर्वशी कुबेरभवनात् प्रतिनिवर्तमानासमापत्तिदृष्टेन केशिनादानवेनचित्रलेखाद्वितीया बन्दिग्राहङ्गृहीता
या तपः विशेष परिशङ्कितस्य सुकुमारम् प्रहरणम् महा इन्द्रस्य प्रत्यादेशः रूप गर्वितायाः श्रियः अलङ्कारः स्वर्गस्य सा नः प्रिय सखी उर्वशी कुबेर भवनात् प्रतिनिवर्तमाना समापत्ति दृष्टेन केशिना दानवेन चित्र लेखा द्वितीया बन्दि ग्राहम् गृहीता



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria